Visit Changu

Considered the oldest temple of Nepal, Changu Naryan provides an important source of historical knowledge. It is important in all aspects of social, cultural, historical and religious life.

Thursday, October 29, 2015

Text of Mānadeva's Inscription of 464 AD (Side III)



मूलपाठ

Side III
1. अस्त्रापास्त्रविधानकैाशलगुणैः प्रज्ञातसत्पैारुषः
2. श्रीमच्चारुभुजः प्रमृष्टकनकश्लक्ष्णावदातच्छविः
3. पीनांसो विकचासितोत्पलदलप्रस्पर्द्धमानेक्षणः
4. साक्षात्काम इवाङ्गवान्नरपतिः कान्ताविलासोत्सवः            [१३]
5. यूपैश्चारुभिरुच्छ्रितैर्व्वसुमती पित्रा ममालङ्कृता
6. क्षात्रेणाजिमखाश्रयेण विधिना दीक्षाश्रितोहं स्थितः
7. यात्राम्प्रत्यरिसङ्क्षयाय तरसा गच्छामि पूर्व्वान्दिशम्
8. ये चाज्ञावशवर्तिनो मम नृपाः संस्थापयिष्यामि तान्              [१४]
9. इत्येवञ्जननिमपेतकलुषां राजा प्रणम्योचिवान् 
10. नाम्बानृण्यमहन्तपोभिरमलैः शक्नोमि यातुम्पितुः
11. किन्त्वाप्तेन यथावदस्त्रविधिना तत्पादसंसेवया
12. यास्यामीति ततोम्बयातिमुदया दत्ताभ्यनुज्ञो नृपः               [१५]
13. प्रायात्पूर्व्वपथेन तत्र च शठा ये पूर्व्वादेशाश्रयाः
14. सामन्ताः प्रणिपातबन्धुरशिरःप्रभ्रष्टमैालिस्रजः
15. तानाज्ञावशवर्त्तिनो नरपतिः संस्थाप्य तस्मात्पुनः
16. निर्भीः सिंह इवाकुलोत्कटसटः पश्चाद्भुवज्जग्मिवान्            [१६]
17. सामन्तस्य च तत्र दुष्टचरितं श्रुत्वा शिरः कम्पयन्
18. बाहुं हस्तिकरोपमं स शनकैः स्पृष्ट्वाब्रवीद्गर्व्वितम् 
19. आहूतो यदि नैति विक्रमवशादेष्यत्यसैा मे वशम् 
20. किं वाक्यैर्बहुभिर्वृथात्र गदितैः संक्षेपतः कथ्यते                   [१७]
21. अद्यैव प्रिय मातुलोरुविषमक्षोभार्ण्णवस्पर्द्धिनीम् 
22. भीमावर्त्ततरङ्गचञ्चलजलान्त्वङ्गण्डकोमुत्तर
23. संनद्धैर्व्वरवाजिकुञ्जरशतैरन्वेमि तीर्त्त्वा नदीम् 
24. त्वसेनामिति निश्चयान्नरपतिस्तीर्ण्णप्रतिज्ञस्तदा             [१८]
25. जित्वा मल्लपुरीन्ततस्तु शनकैरभ्याजगाम स्वकम् 
26. देशम्प्रीतमनास्तदा खलु धनम्प्रादाद् द्विजेभ्योक्षयम् 
27. राज्ञी राज्यवती च साधुमतिना प्रोक्ता दृढं सूनु[ना]
28. भक्त्याम्ब त्वमपि प्रसन्नहृदया दानम्प्रच्छ स्व[तः]          [१९]

Source:
Vajracarya, Dhanavajra. (1973). Lichhavikalka Abhilekha. [Inscriptions of Lichhavi Age]. Kathmandu: Institute for Nepalese and Asian Studies. pp. 12-13.
वज्राचार्य, धनवज्र । (२०३०) । लिच्छवीकालका अभिलेख । काठमाडैां : नेपाल र एशियाली अध्ययन संस्थान । पृष्ठ १२-१३ ।

Text of Mānadeva's Inscription of 464 AD (Side II)


मूलपाठ

Side II
1. देवी राज्यवती तु तस्य नृपतेर्ब्भार्य्याभिधाना सती
2. श्रीरेवानुगता भविष्यति तदा लोकान्तरासङ्गिनी
3. यस्याञ्जात इहानबद्यचरितः श्रीमानदेवो नृपः 
4. कान्त्या शारदचन्द्रमा इव जगत्प्रह्लादयन्सर्व्वदा              [७]
5. प्रत्यागत्य सगद्गदाक्षरिमदन्दीर्ग्घं विनिश्चस्य च
6. प्रेम्ना पुत्रमुवाच साश्रुवदना यातः पिता ते दिवम् 
7. हा पुत्रास्तमिते तवाद्य पितरि प्राणैर्व्वृथा किम्मम
8. राज्यम्पुत्रक कारया हमनुयाम्यद्यैव भर्त्तुर्ग्गतिम्               [८]
9. किम्मे भोगविधानविस्तरकृतैराशामयैर्ब्बन्धनैः
10. मायास्वप्ननिभे समागमविधैा भर्त्त्रा विना जीवितुम् 
11. यामीत्येवमवस्थिता खलु तदा दीनात्मना सूनुना
12. पादैा भक्तिवशान्निपीड्य शिरसा विज्ञापिता यत्नतः         [९]
13. किम्भोगैर्म्मम किं हि जीवितसुखैस्त्वद्विप्रयोगे सति
14. प्राणान्पूर्वमहञ्जहामि परतस्त्वं यास्यसीतो दिवम् 
15. इत्येवम्मुखपङ्कजान्तरगतैर्न्नेत्राम्बुमिश्रैर्द्दढम्
16. वाक्पाशैर्व्विहगीव पाशवशगा बद्धा ततस्तस्थुषी            [१०]
17. सत्पुत्रेण सहैार्द्ध्वदेहिकविधिं भर्त्तुः प्रकृत्यात्मना
18. शीलत्यागदमोपवासनियमैरेकान्तशुद्धाशया
19. [वि]प्रभ्योपि च सर्व्वदा प्रददती तत्पुण्यवृद्ध्यै धनम्
20. तस्थैा तद्धृदया सतीव्रतविधैा साक्षादिवारुन्धती             [११]
21. पुत्रोप्यूर्ज्जितसत्त्वविक्रमधृतिः क्षान्तः प्रजावत्सलः
22. कर्त्ता नैव विकत्थनः स्मितकथः पूर्वाभिभाषी सदा
23. तेजस्वी न च गर्व्वितो न च परां लोकज्ञतान्नाश्रितः
24. दीनानाथसुहृत्प्रयातिथिजनः प्रत्यर्त्थिनाम्माननुत्       [१२]


Source:
Vajracarya, Dhanavajra. (1973). Lichhavikalka Abhilekha. [Inscriptions of Lichhavi Age]. Kathmandu: Institute for Nepalese and Asian Studies. pp. 11-12.
वज्राचार्य, धनवज्र । (२०३०) । लिच्छवीकालका अभिलेख । काठमाडैां : नेपाल र एशियाली अध्ययन संस्थान । पृष्ठ ११-१२ ।


Saturday, October 17, 2015

Origin of Cāṅgu Nārāyaṇa



The story of origin of Cāṅgu Nārāyaṇa as recorded in Devatāharūko Vaṃśāvalī (VD) compiled in the 21st century by chronicler Dineśānanda Rajopādhyāyā (b. 1927 AD), published in Amalekh Weekly (published / edited by Nutandhar Sharmā, Lalitpur)

This post is also available at: http://folktalesnepal.blogspot.com/2015/01/origin-of-changu-narayan.html.